प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁĀryā valokiteśvara bodhisattvagaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati smaIha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpamevam eva vedānā-saṁjñā-saṁskāra-vijñānāniIha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇāanutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.tasmāc cāriputra śūnyatāyāṁ na rūpaṁna vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥna vidyā nāvidyā na vidyākṣayoyāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.na duḥkha-samudaya-nirodha-mārgāna jñānaṁ na prāptiḥ na abhi-samaya.Tasmān na aprāptitvā bodhisattvāṇāṃprajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥcittāvaraṇa nā stitvād atrastovi-paryāsā ati-krānta niṣṭha nirvāṇaṃTryadhva-vyavasthitā sarva-buddhāprajñā-pāramitām āśritya ānuttarāṃsamyak-sam bodhim abhi-saṃbuddhāḥTasmāj jñātavyaṃ prajñā-pāramitāmahā-mantra,maha-vidyā-mantra,anuttara-mantra,asama-samati-mantraSarva duḥkha pra-śamanaḥsatyam amithyatvāt.Prajña-pāramitām ukto mantraḥ,Tadyathā:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.Āryā valokiteśvara bodhisattvagaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati smaIha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpamevam eva vedānā-saṁjñā-saṁskāra-vijñānāniIha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇāanutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.tasmāc cāriputra śūnyatāyāṁ na rūpaṁna vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥna vidyā nāvidyā na vidyākṣayoyāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.na duḥkha-samudaya-nirodha-mārgāna jñānaṁ na prāptiḥ na abhi-samaya.Tasmān na aprāptitvā bodhisattvāṇāṃprajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥcittāvaraṇa nā stitvād atrastovi-paryāsā ati-krānta niṣṭha nirvāṇaṃTryadhva-vyavasthitā sarva-buddhāprajñā-pāramitām āśritya ānuttarāṃsamyak-sam bodhim abhi-saṃbuddhāḥTasmāj jñātavyaṃ prajñā-pāramitāmahā-mantra,maha-vidyā-mantra,anuttara-mantra,asama-samati-mantraSarva duḥkha pra-śamanaḥsatyam amithyatvāt.Prajña-pāramitām ukto mantraḥ,Tadyathā:gate gate pāra-gate pārasaṃ-gate bodhi svāhā.